Would you like to receive Push Notifications?
We promise to only send you relevant content and give you updates on your transactions
Blogs Blog Details

मंगल यंत्र मंत्र आदि

31 May, 0025 by mukesh shastri

: मंगल का यंत्र-मंत्रादि

भौम-यन्त्रम्

गजग्निदिशयथ नवाद्रिबाणा पातालरुद्ररससंविलाख्य। भौमस्य यंत्रं सिद्धो विद्यामनिष्टनाशं प्रवदन्ति गर्गाः ॥

पुराणोक्त भौम जप मंत्र

ह्रीं धरणीगर्भसभूतं विद्युत-कांत्तिसमप्रभम्।कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥
: अर्थात् - पृथ्वी के उदर से जिनकी उत्पत्ति हई है, विद्युत-पुञ्ज (बिजली) के सदृश (समान) जिनकी (प्रभा) है, और जो हाथों में शक्ति धारण किये रहते हैं, उन मंगल देव को मैं प्रणाम करता हूँ।

वैदिक जप मन्त्र

ॐ अग्निमूर्धा दैवः रूपोऽङ्गारकोगायः, अंगारकप्रीत्यर्थ जपे विनियोगः।

अथवा

ॐ अग्निमूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम अपार्ट त्रिअर्थसि जिन्वति।

तन्त्रोक्त भौम मंत्र

क्रां क्रीं क्रौं सः भौमाय नमः। या

ॐ श्रीं मंगलाय नमः।

जपसंख्या - दस हजार, कलियुग में चालीस हजार।

भौमगाय मंत्र

ॐ अंगारकाय विद्महे शक्तिहस्ताय धीमहि तन्नो भौमः प्रचोदयात्।

मंगल- दक्षिण दिशा, त्रिकोणमंडल, आंगल 3, अवन्ति देश, भारद्वाज गोत्र, मेष, वृश्चिक का स्वामी, वाहन मेढ़ा, समिधा-खदिर।

दान द्रव्य - मूँगा, सोना, ताँबा, मसूर, गुड़, घी, लाल कपड़ा, लाल कनेर का फूल, केशर, कस्तूरी, लाल बैल, लाल चन्दन।

दान का समय - सबेरे दो घटी तक।

धारण करने का रत्न - मूँगा, अभाव में जड़ी-अनन्त मूल, नागजिह्वा की जड़, लाल डोरा व कपड़ा में सिलकर धारण करना चाहिये।

ऋणमोचन मंगल स्तोत्र

मंगलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः।

स्थितसनो महाकायः सर्वकर्मावरोधकः ॥ ॥

लोहितो लोहिताक्षश्च समागानं कृपाकरः।

धर्मात्मजः कुजो भौमो भूतिदो भूमिनन्दनः ॥ 2॥

अंगारको यमश्चैव सर्वरोगोपहारकः।

वृष्तेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ 3 ॥

एतानि कुजानामानि नित्यं यः श्रद्धाया पठेत्।

ऋणं न जायते तस्य धनं सीघ्रमवाप्नुयात् ॥ 4॥

धरणीगर्भ-संभूतं

विद्युतकांतिसमप्रभम्।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ 5॥
: स्तोत्रम्ङकारकस्यात् पत्च्यं सदा नृभिः।

अंगारक महाभाग ! भगवान! भक्तवत्सल ।

न तेषां भौमजा पीड़ा स्वल्पाऽपि भवति क्वचित्।। 6 ..

त्वं नमामि ममशेषमृणमाशु विनाशय ॥ 7 ॥

ऋण-रोगादि-दारिद्रयं ये चान्ये ह्यपमृत्युवः।

भय-क्लेश-मनस्तपा नश्यन्तु मम सर्वदा ॥ 8॥

अतिवक्त्र दुराध्यं भोग-मुक्त-जितात्मनः।

तुष्टि ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् ॥ 9 ॥

विरञ्चि शक्रविष्णुनां मनुष्यानां तु का कथा।

तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः ॥ दस ॥

पुत्रं देहि धनं देहि त्वामस्मि शरणं गतः।

ऋण-दारिद्रय-दुःखें शत्रुणां च भयात्ततः ॥ ॥

अभिर्द्वदशाभिः श्लोकर्यः स्तोति च धरसुतम्।

महतीं श्रीयमाप्नोति ह्यपरो धनो युवा ॥12॥

इति श्री ऋणमोचनमङगलस्तोत्र सम्पूर्णम्।